हजार को संस्कृत में क्या कहते हैं - hajaar ko sanskrt mein kya kahate hain

Big Numbers

The numbers here are quite rare. Only sahasra, meaning "one thousand," is common.

सहस्रnumone thousand (1,000)साहस्रmf(ī)nby a thousand, one thousand fold; numerous, infiniteअयुतnumten thousand (10,000)लक्षnumhundred thousand (100,000)प्रयुतnummillion (1,000,000)कोटिnum ten million (10,000,000)अर्बुदnumhundred million (100,000,000)महार्बुदnumbillion (1,000,000,000)खर्वnumten billion (10,000,000,000)निखर्वnumhundred billion (100,000,000,000)

Of the words here, lakṣa and koṭi have survived to the present day. In Hindi and English, these words have become lakh and crore. But in Indian langauges other than Hindi, they've hardly changed.

संख्या पुल्लिंग/पुल्लिङ्ग स्त्रीलिंग/स्त्रीलिङ्गनपुंसकलिंग/नपुंसकलिङ्ग
शून्यम् शून्यम् शून्यम्
एकः एका एकम्
द्वौ द्वे द्वे
त्रयः तिस्रः त्रीणि
चत्वारः चतस्रः चत्वारि

० - शून्यम्

१ - एकः (पुल्लिंग), एका (स्त्रीलिंग) , एकम् (नपुंसकलिंग),

२ -द्वौ, द्वे

३ - त्रयः,तिस्रः,त्रीणि

४ -चत्वारः चतस्रः, चत्वारि

चार (४) के बाद सभी संखाएँ सभी लिंगों में एकसमान रूप में होती हैं।

संख्या पुल्लिंग/पुल्लिङ्ग स्त्रीलिंग/स्त्रीलिङ्गनपुंसकलिंग/नपुंसकलिङ्ग
पञ्च पञ्च पञ्च
षट् षट् षट्
सप्त सप्त सप्त
अष्ट अष्ट अष्ट
नव नव नव
१० दश दश दश

५ - पंच/पञ्च

६ - षट् ,

७ - सप्त ,

८ - अष्ट ,

९ - नव ,

१० - दश ,

(११ से ४० तक २ के लिये द्वा , ३ के लिये त्रय: / त्रयो , ८ के लिये अष्टा का प्रयोग होता है।

और ४० के उपर २ के लिये द्वि , ३ के लिये त्रि, तथा ८ के लिये अष्ट प्रयोग किए जाते हैं । )

११ - एकादश , १२ - द्वादश , १३ - त्रयोदश , १४ - चतुर्दश , १५ - पंचदश

१६ - षोडश , १७ - सप्तदश , १८ - अष्टादश , १९ - नवदश/ऊनविंशतिः/एकोनविंशतिः , २० - विंशति: ,

२१ - एकविंशतिः , २२ - द्वाविंशतिः , २३ - त्रयोविंशति: , २४ - चतुर्विंशतिः , २५ - पंचविंशतिः

२६ - षड्‌विंशतिः , २७ - सप्तविंशतिः , २८ - अष्टाविंशतिः , २९ - नवविंशतिः/एकोनत्रिंशत्/ऊनत्रिंशत् , ३० - त्रिंशत् ,

४० - चत्वारिंशत् , ५० - पंचाशत्

एकपञ्चाशत्‌ , द्विपञ्चापञ्चाशत् , त्रिपञ्चाशत् , चतुर्पञ्चाशत् , पञ्चपञ्चाशत्

६० - षष्टिः , ७० - सप्ततिः , ८० - अशीतिः ,

एकाशीति: , द्-व्य-शीतिः , त्र्यशीतिः , चतुराशीतिः , पञ्चाशीतिः ,

षडशीतिः , सप्ताशीतिः , अष्टाशीतिः , (८९ - नवाशीतिः वा एकोननवति: वा)

९० - नवतिः

सौ(१००)- शतम्

हजार - सहस्रम् दस हजार(१० सहस्त्र)- अयुतम्

लाख (सौ सहस्त्र)- लक्षम्

करोड़ (सौ लाख)- कोटि

अरब (सौ करोड़)- अर्बुदम्

खरब (सौ अरब)- खर्वम्

नील (सौ खरब) - नीलम्

पद्म (सौ नील)- पद्मम्

आधा - अर्द्धम्

एक पाव - पादम्, अर्द्धार्द्धम्

पूरा - पूर्णम्

अनन्त - अनन्तम्

बाहरी कड़ियाँ[संपादित करें]

Sanskrit Counting

1 se 100 tak Sanskrit me Ginti

संदर्भ[संपादित करें]

संबंधित पोस्ट

Toplist

नवीनतम लेख

टैग